Declension table of bharścu

Deva

MasculineSingularDualPlural
Nominativebharścuḥ bharścū bharścavaḥ
Vocativebharśco bharścū bharścavaḥ
Accusativebharścum bharścū bharścūn
Instrumentalbharścunā bharścubhyām bharścubhiḥ
Dativebharścave bharścubhyām bharścubhyaḥ
Ablativebharścoḥ bharścubhyām bharścubhyaḥ
Genitivebharścoḥ bharścvoḥ bharścūnām
Locativebharścau bharścvoḥ bharścuṣu

Compound bharścu -

Adverb -bharścu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria