सुबन्तावली ?भरुकच्छनिवासिन्

Roma

पुमान्एकद्विबहु
प्रथमाभरुकच्छनिवासी भरुकच्छनिवासिनौ भरुकच्छनिवासिनः
सम्बोधनम्भरुकच्छनिवासिन् भरुकच्छनिवासिनौ भरुकच्छनिवासिनः
द्वितीयाभरुकच्छनिवासिनम् भरुकच्छनिवासिनौ भरुकच्छनिवासिनः
तृतीयाभरुकच्छनिवासिना भरुकच्छनिवासिभ्याम् भरुकच्छनिवासिभिः
चतुर्थीभरुकच्छनिवासिने भरुकच्छनिवासिभ्याम् भरुकच्छनिवासिभ्यः
पञ्चमीभरुकच्छनिवासिनः भरुकच्छनिवासिभ्याम् भरुकच्छनिवासिभ्यः
षष्ठीभरुकच्छनिवासिनः भरुकच्छनिवासिनोः भरुकच्छनिवासिनाम्
सप्तमीभरुकच्छनिवासिनि भरुकच्छनिवासिनोः भरुकच्छनिवासिषु

समास भरुकच्छनिवासि

अव्यय ॰भरुकच्छनिवासि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria