Declension table of ?bhartsiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativebhartsiṣyamāṇam bhartsiṣyamāṇe bhartsiṣyamāṇāni
Vocativebhartsiṣyamāṇa bhartsiṣyamāṇe bhartsiṣyamāṇāni
Accusativebhartsiṣyamāṇam bhartsiṣyamāṇe bhartsiṣyamāṇāni
Instrumentalbhartsiṣyamāṇena bhartsiṣyamāṇābhyām bhartsiṣyamāṇaiḥ
Dativebhartsiṣyamāṇāya bhartsiṣyamāṇābhyām bhartsiṣyamāṇebhyaḥ
Ablativebhartsiṣyamāṇāt bhartsiṣyamāṇābhyām bhartsiṣyamāṇebhyaḥ
Genitivebhartsiṣyamāṇasya bhartsiṣyamāṇayoḥ bhartsiṣyamāṇānām
Locativebhartsiṣyamāṇe bhartsiṣyamāṇayoḥ bhartsiṣyamāṇeṣu

Compound bhartsiṣyamāṇa -

Adverb -bhartsiṣyamāṇam -bhartsiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria