Declension table of ?bhartsayitavya

Deva

NeuterSingularDualPlural
Nominativebhartsayitavyam bhartsayitavye bhartsayitavyāni
Vocativebhartsayitavya bhartsayitavye bhartsayitavyāni
Accusativebhartsayitavyam bhartsayitavye bhartsayitavyāni
Instrumentalbhartsayitavyena bhartsayitavyābhyām bhartsayitavyaiḥ
Dativebhartsayitavyāya bhartsayitavyābhyām bhartsayitavyebhyaḥ
Ablativebhartsayitavyāt bhartsayitavyābhyām bhartsayitavyebhyaḥ
Genitivebhartsayitavyasya bhartsayitavyayoḥ bhartsayitavyānām
Locativebhartsayitavye bhartsayitavyayoḥ bhartsayitavyeṣu

Compound bhartsayitavya -

Adverb -bhartsayitavyam -bhartsayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria