Declension table of ?bhartsayitavya

Deva

MasculineSingularDualPlural
Nominativebhartsayitavyaḥ bhartsayitavyau bhartsayitavyāḥ
Vocativebhartsayitavya bhartsayitavyau bhartsayitavyāḥ
Accusativebhartsayitavyam bhartsayitavyau bhartsayitavyān
Instrumentalbhartsayitavyena bhartsayitavyābhyām bhartsayitavyaiḥ bhartsayitavyebhiḥ
Dativebhartsayitavyāya bhartsayitavyābhyām bhartsayitavyebhyaḥ
Ablativebhartsayitavyāt bhartsayitavyābhyām bhartsayitavyebhyaḥ
Genitivebhartsayitavyasya bhartsayitavyayoḥ bhartsayitavyānām
Locativebhartsayitavye bhartsayitavyayoḥ bhartsayitavyeṣu

Compound bhartsayitavya -

Adverb -bhartsayitavyam -bhartsayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria