सुबन्तावली ?भर्त्सयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाभर्त्सयितव्यः भर्त्सयितव्यौ भर्त्सयितव्याः
सम्बोधनम्भर्त्सयितव्य भर्त्सयितव्यौ भर्त्सयितव्याः
द्वितीयाभर्त्सयितव्यम् भर्त्सयितव्यौ भर्त्सयितव्यान्
तृतीयाभर्त्सयितव्येन भर्त्सयितव्याभ्याम् भर्त्सयितव्यैः भर्त्सयितव्येभिः
चतुर्थीभर्त्सयितव्याय भर्त्सयितव्याभ्याम् भर्त्सयितव्येभ्यः
पञ्चमीभर्त्सयितव्यात् भर्त्सयितव्याभ्याम् भर्त्सयितव्येभ्यः
षष्ठीभर्त्सयितव्यस्य भर्त्सयितव्ययोः भर्त्सयितव्यानाम्
सप्तमीभर्त्सयितव्ये भर्त्सयितव्ययोः भर्त्सयितव्येषु

समास भर्त्सयितव्य

अव्यय ॰भर्त्सयितव्यम् ॰भर्त्सयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria