सुबन्तावली ?भर्त्सयिष्यत्

Roma

पुमान्एकद्विबहु
प्रथमाभर्त्सयिष्यन् भर्त्सयिष्यन्तौ भर्त्सयिष्यन्तः
सम्बोधनम्भर्त्सयिष्यन् भर्त्सयिष्यन्तौ भर्त्सयिष्यन्तः
द्वितीयाभर्त्सयिष्यन्तम् भर्त्सयिष्यन्तौ भर्त्सयिष्यतः
तृतीयाभर्त्सयिष्यता भर्त्सयिष्यद्भ्याम् भर्त्सयिष्यद्भिः
चतुर्थीभर्त्सयिष्यते भर्त्सयिष्यद्भ्याम् भर्त्सयिष्यद्भ्यः
पञ्चमीभर्त्सयिष्यतः भर्त्सयिष्यद्भ्याम् भर्त्सयिष्यद्भ्यः
षष्ठीभर्त्सयिष्यतः भर्त्सयिष्यतोः भर्त्सयिष्यताम्
सप्तमीभर्त्सयिष्यति भर्त्सयिष्यतोः भर्त्सयिष्यत्सु

समास भर्त्सयिष्यत्

अव्यय ॰भर्त्सयिष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria