सुबन्तावली ?भर्त्सयिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमाभर्त्सयिष्यमाणा भर्त्सयिष्यमाणे भर्त्सयिष्यमाणाः
सम्बोधनम्भर्त्सयिष्यमाणे भर्त्सयिष्यमाणे भर्त्सयिष्यमाणाः
द्वितीयाभर्त्सयिष्यमाणाम् भर्त्सयिष्यमाणे भर्त्सयिष्यमाणाः
तृतीयाभर्त्सयिष्यमाणया भर्त्सयिष्यमाणाभ्याम् भर्त्सयिष्यमाणाभिः
चतुर्थीभर्त्सयिष्यमाणायै भर्त्सयिष्यमाणाभ्याम् भर्त्सयिष्यमाणाभ्यः
पञ्चमीभर्त्सयिष्यमाणायाः भर्त्सयिष्यमाणाभ्याम् भर्त्सयिष्यमाणाभ्यः
षष्ठीभर्त्सयिष्यमाणायाः भर्त्सयिष्यमाणयोः भर्त्सयिष्यमाणानाम्
सप्तमीभर्त्सयिष्यमाणायाम् भर्त्सयिष्यमाणयोः भर्त्सयिष्यमाणासु

अव्यय ॰भर्त्सयिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria