सुबन्तावली ?भर्त्सयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाभर्त्सयिष्यमाणः भर्त्सयिष्यमाणौ भर्त्सयिष्यमाणाः
सम्बोधनम्भर्त्सयिष्यमाण भर्त्सयिष्यमाणौ भर्त्सयिष्यमाणाः
द्वितीयाभर्त्सयिष्यमाणम् भर्त्सयिष्यमाणौ भर्त्सयिष्यमाणान्
तृतीयाभर्त्सयिष्यमाणेन भर्त्सयिष्यमाणाभ्याम् भर्त्सयिष्यमाणैः भर्त्सयिष्यमाणेभिः
चतुर्थीभर्त्सयिष्यमाणाय भर्त्सयिष्यमाणाभ्याम् भर्त्सयिष्यमाणेभ्यः
पञ्चमीभर्त्सयिष्यमाणात् भर्त्सयिष्यमाणाभ्याम् भर्त्सयिष्यमाणेभ्यः
षष्ठीभर्त्सयिष्यमाणस्य भर्त्सयिष्यमाणयोः भर्त्सयिष्यमाणानाम्
सप्तमीभर्त्सयिष्यमाणे भर्त्सयिष्यमाणयोः भर्त्सयिष्यमाणेषु

समास भर्त्सयिष्यमाण

अव्यय ॰भर्त्सयिष्यमाणम् ॰भर्त्सयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria