Declension table of bhartsana

Deva

NeuterSingularDualPlural
Nominativebhartsanam bhartsane bhartsanāni
Vocativebhartsana bhartsane bhartsanāni
Accusativebhartsanam bhartsane bhartsanāni
Instrumentalbhartsanena bhartsanābhyām bhartsanaiḥ
Dativebhartsanāya bhartsanābhyām bhartsanebhyaḥ
Ablativebhartsanāt bhartsanābhyām bhartsanebhyaḥ
Genitivebhartsanasya bhartsanayoḥ bhartsanānām
Locativebhartsane bhartsanayoḥ bhartsaneṣu

Compound bhartsana -

Adverb -bhartsanam -bhartsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria