Declension table of bhartṛsneha

Deva

MasculineSingularDualPlural
Nominativebhartṛsnehaḥ bhartṛsnehau bhartṛsnehāḥ
Vocativebhartṛsneha bhartṛsnehau bhartṛsnehāḥ
Accusativebhartṛsneham bhartṛsnehau bhartṛsnehān
Instrumentalbhartṛsnehena bhartṛsnehābhyām bhartṛsnehaiḥ bhartṛsnehebhiḥ
Dativebhartṛsnehāya bhartṛsnehābhyām bhartṛsnehebhyaḥ
Ablativebhartṛsnehāt bhartṛsnehābhyām bhartṛsnehebhyaḥ
Genitivebhartṛsnehasya bhartṛsnehayoḥ bhartṛsnehānām
Locativebhartṛsnehe bhartṛsnehayoḥ bhartṛsneheṣu

Compound bhartṛsneha -

Adverb -bhartṛsneham -bhartṛsnehāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria