Declension table of bhartṛpiṇḍa

Deva

NeuterSingularDualPlural
Nominativebhartṛpiṇḍam bhartṛpiṇḍe bhartṛpiṇḍāni
Vocativebhartṛpiṇḍa bhartṛpiṇḍe bhartṛpiṇḍāni
Accusativebhartṛpiṇḍam bhartṛpiṇḍe bhartṛpiṇḍāni
Instrumentalbhartṛpiṇḍena bhartṛpiṇḍābhyām bhartṛpiṇḍaiḥ
Dativebhartṛpiṇḍāya bhartṛpiṇḍābhyām bhartṛpiṇḍebhyaḥ
Ablativebhartṛpiṇḍāt bhartṛpiṇḍābhyām bhartṛpiṇḍebhyaḥ
Genitivebhartṛpiṇḍasya bhartṛpiṇḍayoḥ bhartṛpiṇḍānām
Locativebhartṛpiṇḍe bhartṛpiṇḍayoḥ bhartṛpiṇḍeṣu

Compound bhartṛpiṇḍa -

Adverb -bhartṛpiṇḍam -bhartṛpiṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria