Declension table of bhartṛmatī

Deva

FeminineSingularDualPlural
Nominativebhartṛmatī bhartṛmatyau bhartṛmatyaḥ
Vocativebhartṛmati bhartṛmatyau bhartṛmatyaḥ
Accusativebhartṛmatīm bhartṛmatyau bhartṛmatīḥ
Instrumentalbhartṛmatyā bhartṛmatībhyām bhartṛmatībhiḥ
Dativebhartṛmatyai bhartṛmatībhyām bhartṛmatībhyaḥ
Ablativebhartṛmatyāḥ bhartṛmatībhyām bhartṛmatībhyaḥ
Genitivebhartṛmatyāḥ bhartṛmatyoḥ bhartṛmatīnām
Locativebhartṛmatyām bhartṛmatyoḥ bhartṛmatīṣu

Compound bhartṛmati - bhartṛmatī -

Adverb -bhartṛmati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria