Declension table of ?bharkṣyat

Deva

NeuterSingularDualPlural
Nominativebharkṣyat bharkṣyantī bharkṣyatī bharkṣyanti
Vocativebharkṣyat bharkṣyantī bharkṣyatī bharkṣyanti
Accusativebharkṣyat bharkṣyantī bharkṣyatī bharkṣyanti
Instrumentalbharkṣyatā bharkṣyadbhyām bharkṣyadbhiḥ
Dativebharkṣyate bharkṣyadbhyām bharkṣyadbhyaḥ
Ablativebharkṣyataḥ bharkṣyadbhyām bharkṣyadbhyaḥ
Genitivebharkṣyataḥ bharkṣyatoḥ bharkṣyatām
Locativebharkṣyati bharkṣyatoḥ bharkṣyatsu

Adverb -bharkṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria