सुबन्तावली ?भर्क्ष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाभर्क्ष्यन्ती भर्क्ष्यन्त्यौ भर्क्ष्यन्त्यः
सम्बोधनम्भर्क्ष्यन्ति भर्क्ष्यन्त्यौ भर्क्ष्यन्त्यः
द्वितीयाभर्क्ष्यन्तीम् भर्क्ष्यन्त्यौ भर्क्ष्यन्तीः
तृतीयाभर्क्ष्यन्त्या भर्क्ष्यन्तीभ्याम् भर्क्ष्यन्तीभिः
चतुर्थीभर्क्ष्यन्त्यै भर्क्ष्यन्तीभ्याम् भर्क्ष्यन्तीभ्यः
पञ्चमीभर्क्ष्यन्त्याः भर्क्ष्यन्तीभ्याम् भर्क्ष्यन्तीभ्यः
षष्ठीभर्क्ष्यन्त्याः भर्क्ष्यन्त्योः भर्क्ष्यन्तीनाम्
सप्तमीभर्क्ष्यन्त्याम् भर्क्ष्यन्त्योः भर्क्ष्यन्तीषु

समास भर्क्ष्यन्ति भर्क्ष्यन्ती

अव्यय ॰भर्क्ष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria