Declension table of ?bharkṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativebharkṣyamāṇā bharkṣyamāṇe bharkṣyamāṇāḥ
Vocativebharkṣyamāṇe bharkṣyamāṇe bharkṣyamāṇāḥ
Accusativebharkṣyamāṇām bharkṣyamāṇe bharkṣyamāṇāḥ
Instrumentalbharkṣyamāṇayā bharkṣyamāṇābhyām bharkṣyamāṇābhiḥ
Dativebharkṣyamāṇāyai bharkṣyamāṇābhyām bharkṣyamāṇābhyaḥ
Ablativebharkṣyamāṇāyāḥ bharkṣyamāṇābhyām bharkṣyamāṇābhyaḥ
Genitivebharkṣyamāṇāyāḥ bharkṣyamāṇayoḥ bharkṣyamāṇānām
Locativebharkṣyamāṇāyām bharkṣyamāṇayoḥ bharkṣyamāṇāsu

Adverb -bharkṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria