Declension table of ?bharkṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativebharkṣyamāṇaḥ bharkṣyamāṇau bharkṣyamāṇāḥ
Vocativebharkṣyamāṇa bharkṣyamāṇau bharkṣyamāṇāḥ
Accusativebharkṣyamāṇam bharkṣyamāṇau bharkṣyamāṇān
Instrumentalbharkṣyamāṇena bharkṣyamāṇābhyām bharkṣyamāṇaiḥ bharkṣyamāṇebhiḥ
Dativebharkṣyamāṇāya bharkṣyamāṇābhyām bharkṣyamāṇebhyaḥ
Ablativebharkṣyamāṇāt bharkṣyamāṇābhyām bharkṣyamāṇebhyaḥ
Genitivebharkṣyamāṇasya bharkṣyamāṇayoḥ bharkṣyamāṇānām
Locativebharkṣyamāṇe bharkṣyamāṇayoḥ bharkṣyamāṇeṣu

Compound bharkṣyamāṇa -

Adverb -bharkṣyamāṇam -bharkṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria