Declension table of ?bharjitā

Deva

FeminineSingularDualPlural
Nominativebharjitā bharjite bharjitāḥ
Vocativebharjite bharjite bharjitāḥ
Accusativebharjitām bharjite bharjitāḥ
Instrumentalbharjitayā bharjitābhyām bharjitābhiḥ
Dativebharjitāyai bharjitābhyām bharjitābhyaḥ
Ablativebharjitāyāḥ bharjitābhyām bharjitābhyaḥ
Genitivebharjitāyāḥ bharjitayoḥ bharjitānām
Locativebharjitāyām bharjitayoḥ bharjitāsu

Adverb -bharjitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria