Declension table of ?bharīṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativebharīṣyamāṇaḥ bharīṣyamāṇau bharīṣyamāṇāḥ
Vocativebharīṣyamāṇa bharīṣyamāṇau bharīṣyamāṇāḥ
Accusativebharīṣyamāṇam bharīṣyamāṇau bharīṣyamāṇān
Instrumentalbharīṣyamāṇena bharīṣyamāṇābhyām bharīṣyamāṇaiḥ bharīṣyamāṇebhiḥ
Dativebharīṣyamāṇāya bharīṣyamāṇābhyām bharīṣyamāṇebhyaḥ
Ablativebharīṣyamāṇāt bharīṣyamāṇābhyām bharīṣyamāṇebhyaḥ
Genitivebharīṣyamāṇasya bharīṣyamāṇayoḥ bharīṣyamāṇānām
Locativebharīṣyamāṇe bharīṣyamāṇayoḥ bharīṣyamāṇeṣu

Compound bharīṣyamāṇa -

Adverb -bharīṣyamāṇam -bharīṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria