Declension table of ?bhariṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativebhariṣyamāṇaḥ bhariṣyamāṇau bhariṣyamāṇāḥ
Vocativebhariṣyamāṇa bhariṣyamāṇau bhariṣyamāṇāḥ
Accusativebhariṣyamāṇam bhariṣyamāṇau bhariṣyamāṇān
Instrumentalbhariṣyamāṇena bhariṣyamāṇābhyām bhariṣyamāṇaiḥ bhariṣyamāṇebhiḥ
Dativebhariṣyamāṇāya bhariṣyamāṇābhyām bhariṣyamāṇebhyaḥ
Ablativebhariṣyamāṇāt bhariṣyamāṇābhyām bhariṣyamāṇebhyaḥ
Genitivebhariṣyamāṇasya bhariṣyamāṇayoḥ bhariṣyamāṇānām
Locativebhariṣyamāṇe bhariṣyamāṇayoḥ bhariṣyamāṇeṣu

Compound bhariṣyamāṇa -

Adverb -bhariṣyamāṇam -bhariṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria