Declension table of ?bhargavatī

Deva

FeminineSingularDualPlural
Nominativebhargavatī bhargavatyau bhargavatyaḥ
Vocativebhargavati bhargavatyau bhargavatyaḥ
Accusativebhargavatīm bhargavatyau bhargavatīḥ
Instrumentalbhargavatyā bhargavatībhyām bhargavatībhiḥ
Dativebhargavatyai bhargavatībhyām bhargavatībhyaḥ
Ablativebhargavatyāḥ bhargavatībhyām bhargavatībhyaḥ
Genitivebhargavatyāḥ bhargavatyoḥ bhargavatīnām
Locativebhargavatyām bhargavatyoḥ bhargavatīṣu

Compound bhargavati - bhargavatī -

Adverb -bhargavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria