Declension table of ?bharbyamāṇā

Deva

FeminineSingularDualPlural
Nominativebharbyamāṇā bharbyamāṇe bharbyamāṇāḥ
Vocativebharbyamāṇe bharbyamāṇe bharbyamāṇāḥ
Accusativebharbyamāṇām bharbyamāṇe bharbyamāṇāḥ
Instrumentalbharbyamāṇayā bharbyamāṇābhyām bharbyamāṇābhiḥ
Dativebharbyamāṇāyai bharbyamāṇābhyām bharbyamāṇābhyaḥ
Ablativebharbyamāṇāyāḥ bharbyamāṇābhyām bharbyamāṇābhyaḥ
Genitivebharbyamāṇāyāḥ bharbyamāṇayoḥ bharbyamāṇānām
Locativebharbyamāṇāyām bharbyamāṇayoḥ bharbyamāṇāsu

Adverb -bharbyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria