Declension table of ?bharbitavya

Deva

NeuterSingularDualPlural
Nominativebharbitavyam bharbitavye bharbitavyāni
Vocativebharbitavya bharbitavye bharbitavyāni
Accusativebharbitavyam bharbitavye bharbitavyāni
Instrumentalbharbitavyena bharbitavyābhyām bharbitavyaiḥ
Dativebharbitavyāya bharbitavyābhyām bharbitavyebhyaḥ
Ablativebharbitavyāt bharbitavyābhyām bharbitavyebhyaḥ
Genitivebharbitavyasya bharbitavyayoḥ bharbitavyānām
Locativebharbitavye bharbitavyayoḥ bharbitavyeṣu

Compound bharbitavya -

Adverb -bharbitavyam -bharbitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria