Declension table of ?bharbitavya

Deva

MasculineSingularDualPlural
Nominativebharbitavyaḥ bharbitavyau bharbitavyāḥ
Vocativebharbitavya bharbitavyau bharbitavyāḥ
Accusativebharbitavyam bharbitavyau bharbitavyān
Instrumentalbharbitavyena bharbitavyābhyām bharbitavyaiḥ bharbitavyebhiḥ
Dativebharbitavyāya bharbitavyābhyām bharbitavyebhyaḥ
Ablativebharbitavyāt bharbitavyābhyām bharbitavyebhyaḥ
Genitivebharbitavyasya bharbitavyayoḥ bharbitavyānām
Locativebharbitavye bharbitavyayoḥ bharbitavyeṣu

Compound bharbitavya -

Adverb -bharbitavyam -bharbitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria