Declension table of ?bharbitavat

Deva

MasculineSingularDualPlural
Nominativebharbitavān bharbitavantau bharbitavantaḥ
Vocativebharbitavan bharbitavantau bharbitavantaḥ
Accusativebharbitavantam bharbitavantau bharbitavataḥ
Instrumentalbharbitavatā bharbitavadbhyām bharbitavadbhiḥ
Dativebharbitavate bharbitavadbhyām bharbitavadbhyaḥ
Ablativebharbitavataḥ bharbitavadbhyām bharbitavadbhyaḥ
Genitivebharbitavataḥ bharbitavatoḥ bharbitavatām
Locativebharbitavati bharbitavatoḥ bharbitavatsu

Compound bharbitavat -

Adverb -bharbitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria