Declension table of ?bharbiṣyat

Deva

NeuterSingularDualPlural
Nominativebharbiṣyat bharbiṣyantī bharbiṣyatī bharbiṣyanti
Vocativebharbiṣyat bharbiṣyantī bharbiṣyatī bharbiṣyanti
Accusativebharbiṣyat bharbiṣyantī bharbiṣyatī bharbiṣyanti
Instrumentalbharbiṣyatā bharbiṣyadbhyām bharbiṣyadbhiḥ
Dativebharbiṣyate bharbiṣyadbhyām bharbiṣyadbhyaḥ
Ablativebharbiṣyataḥ bharbiṣyadbhyām bharbiṣyadbhyaḥ
Genitivebharbiṣyataḥ bharbiṣyatoḥ bharbiṣyatām
Locativebharbiṣyati bharbiṣyatoḥ bharbiṣyatsu

Adverb -bharbiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria