Declension table of ?bharbiṣyantī

Deva

FeminineSingularDualPlural
Nominativebharbiṣyantī bharbiṣyantyau bharbiṣyantyaḥ
Vocativebharbiṣyanti bharbiṣyantyau bharbiṣyantyaḥ
Accusativebharbiṣyantīm bharbiṣyantyau bharbiṣyantīḥ
Instrumentalbharbiṣyantyā bharbiṣyantībhyām bharbiṣyantībhiḥ
Dativebharbiṣyantyai bharbiṣyantībhyām bharbiṣyantībhyaḥ
Ablativebharbiṣyantyāḥ bharbiṣyantībhyām bharbiṣyantībhyaḥ
Genitivebharbiṣyantyāḥ bharbiṣyantyoḥ bharbiṣyantīnām
Locativebharbiṣyantyām bharbiṣyantyoḥ bharbiṣyantīṣu

Compound bharbiṣyanti - bharbiṣyantī -

Adverb -bharbiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria