Declension table of ?bharbiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativebharbiṣyamāṇā bharbiṣyamāṇe bharbiṣyamāṇāḥ
Vocativebharbiṣyamāṇe bharbiṣyamāṇe bharbiṣyamāṇāḥ
Accusativebharbiṣyamāṇām bharbiṣyamāṇe bharbiṣyamāṇāḥ
Instrumentalbharbiṣyamāṇayā bharbiṣyamāṇābhyām bharbiṣyamāṇābhiḥ
Dativebharbiṣyamāṇāyai bharbiṣyamāṇābhyām bharbiṣyamāṇābhyaḥ
Ablativebharbiṣyamāṇāyāḥ bharbiṣyamāṇābhyām bharbiṣyamāṇābhyaḥ
Genitivebharbiṣyamāṇāyāḥ bharbiṣyamāṇayoḥ bharbiṣyamāṇānām
Locativebharbiṣyamāṇāyām bharbiṣyamāṇayoḥ bharbiṣyamāṇāsu

Adverb -bharbiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria