Declension table of ?bharbiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativebharbiṣyamāṇam bharbiṣyamāṇe bharbiṣyamāṇāni
Vocativebharbiṣyamāṇa bharbiṣyamāṇe bharbiṣyamāṇāni
Accusativebharbiṣyamāṇam bharbiṣyamāṇe bharbiṣyamāṇāni
Instrumentalbharbiṣyamāṇena bharbiṣyamāṇābhyām bharbiṣyamāṇaiḥ
Dativebharbiṣyamāṇāya bharbiṣyamāṇābhyām bharbiṣyamāṇebhyaḥ
Ablativebharbiṣyamāṇāt bharbiṣyamāṇābhyām bharbiṣyamāṇebhyaḥ
Genitivebharbiṣyamāṇasya bharbiṣyamāṇayoḥ bharbiṣyamāṇānām
Locativebharbiṣyamāṇe bharbiṣyamāṇayoḥ bharbiṣyamāṇeṣu

Compound bharbiṣyamāṇa -

Adverb -bharbiṣyamāṇam -bharbiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria