Declension table of ?bharbiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativebharbiṣyamāṇaḥ bharbiṣyamāṇau bharbiṣyamāṇāḥ
Vocativebharbiṣyamāṇa bharbiṣyamāṇau bharbiṣyamāṇāḥ
Accusativebharbiṣyamāṇam bharbiṣyamāṇau bharbiṣyamāṇān
Instrumentalbharbiṣyamāṇena bharbiṣyamāṇābhyām bharbiṣyamāṇaiḥ bharbiṣyamāṇebhiḥ
Dativebharbiṣyamāṇāya bharbiṣyamāṇābhyām bharbiṣyamāṇebhyaḥ
Ablativebharbiṣyamāṇāt bharbiṣyamāṇābhyām bharbiṣyamāṇebhyaḥ
Genitivebharbiṣyamāṇasya bharbiṣyamāṇayoḥ bharbiṣyamāṇānām
Locativebharbiṣyamāṇe bharbiṣyamāṇayoḥ bharbiṣyamāṇeṣu

Compound bharbiṣyamāṇa -

Adverb -bharbiṣyamāṇam -bharbiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria