सुबन्तावली ?भर्भिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाभर्भिष्यमाणः भर्भिष्यमाणौ भर्भिष्यमाणाः
सम्बोधनम्भर्भिष्यमाण भर्भिष्यमाणौ भर्भिष्यमाणाः
द्वितीयाभर्भिष्यमाणम् भर्भिष्यमाणौ भर्भिष्यमाणान्
तृतीयाभर्भिष्यमाणेन भर्भिष्यमाणाभ्याम् भर्भिष्यमाणैः भर्भिष्यमाणेभिः
चतुर्थीभर्भिष्यमाणाय भर्भिष्यमाणाभ्याम् भर्भिष्यमाणेभ्यः
पञ्चमीभर्भिष्यमाणात् भर्भिष्यमाणाभ्याम् भर्भिष्यमाणेभ्यः
षष्ठीभर्भिष्यमाणस्य भर्भिष्यमाणयोः भर्भिष्यमाणानाम्
सप्तमीभर्भिष्यमाणे भर्भिष्यमाणयोः भर्भिष्यमाणेषु

समास भर्भिष्यमाण

अव्यय ॰भर्भिष्यमाणम् ॰भर्भिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria