Declension table of ?bharbat

Deva

NeuterSingularDualPlural
Nominativebharbat bharbantī bharbatī bharbanti
Vocativebharbat bharbantī bharbatī bharbanti
Accusativebharbat bharbantī bharbatī bharbanti
Instrumentalbharbatā bharbadbhyām bharbadbhiḥ
Dativebharbate bharbadbhyām bharbadbhyaḥ
Ablativebharbataḥ bharbadbhyām bharbadbhyaḥ
Genitivebharbataḥ bharbatoḥ bharbatām
Locativebharbati bharbatoḥ bharbatsu

Adverb -bharbatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria