Declension table of ?bharbantī

Deva

FeminineSingularDualPlural
Nominativebharbantī bharbantyau bharbantyaḥ
Vocativebharbanti bharbantyau bharbantyaḥ
Accusativebharbantīm bharbantyau bharbantīḥ
Instrumentalbharbantyā bharbantībhyām bharbantībhiḥ
Dativebharbantyai bharbantībhyām bharbantībhyaḥ
Ablativebharbantyāḥ bharbantībhyām bharbantībhyaḥ
Genitivebharbantyāḥ bharbantyoḥ bharbantīnām
Locativebharbantyām bharbantyoḥ bharbantīṣu

Compound bharbanti - bharbantī -

Adverb -bharbanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria