Declension table of ?bharbamāṇa

Deva

NeuterSingularDualPlural
Nominativebharbamāṇam bharbamāṇe bharbamāṇāni
Vocativebharbamāṇa bharbamāṇe bharbamāṇāni
Accusativebharbamāṇam bharbamāṇe bharbamāṇāni
Instrumentalbharbamāṇena bharbamāṇābhyām bharbamāṇaiḥ
Dativebharbamāṇāya bharbamāṇābhyām bharbamāṇebhyaḥ
Ablativebharbamāṇāt bharbamāṇābhyām bharbamāṇebhyaḥ
Genitivebharbamāṇasya bharbamāṇayoḥ bharbamāṇānām
Locativebharbamāṇe bharbamāṇayoḥ bharbamāṇeṣu

Compound bharbamāṇa -

Adverb -bharbamāṇam -bharbamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria