Declension table of ?bharbaṇīya

Deva

NeuterSingularDualPlural
Nominativebharbaṇīyam bharbaṇīye bharbaṇīyāni
Vocativebharbaṇīya bharbaṇīye bharbaṇīyāni
Accusativebharbaṇīyam bharbaṇīye bharbaṇīyāni
Instrumentalbharbaṇīyena bharbaṇīyābhyām bharbaṇīyaiḥ
Dativebharbaṇīyāya bharbaṇīyābhyām bharbaṇīyebhyaḥ
Ablativebharbaṇīyāt bharbaṇīyābhyām bharbaṇīyebhyaḥ
Genitivebharbaṇīyasya bharbaṇīyayoḥ bharbaṇīyānām
Locativebharbaṇīye bharbaṇīyayoḥ bharbaṇīyeṣu

Compound bharbaṇīya -

Adverb -bharbaṇīyam -bharbaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria