Declension table of bharatavākya

Deva

NeuterSingularDualPlural
Nominativebharatavākyam bharatavākye bharatavākyāni
Vocativebharatavākya bharatavākye bharatavākyāni
Accusativebharatavākyam bharatavākye bharatavākyāni
Instrumentalbharatavākyena bharatavākyābhyām bharatavākyaiḥ
Dativebharatavākyāya bharatavākyābhyām bharatavākyebhyaḥ
Ablativebharatavākyāt bharatavākyābhyām bharatavākyebhyaḥ
Genitivebharatavākyasya bharatavākyayoḥ bharatavākyānām
Locativebharatavākye bharatavākyayoḥ bharatavākyeṣu

Compound bharatavākya -

Adverb -bharatavākyam -bharatavākyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria