सुबन्तावली ?भरतत्व

Roma

नपुंसकम्एकद्विबहु
प्रथमाभरतत्वम् भरतत्वे भरतत्वानि
सम्बोधनम्भरतत्व भरतत्वे भरतत्वानि
द्वितीयाभरतत्वम् भरतत्वे भरतत्वानि
तृतीयाभरतत्वेन भरतत्वाभ्याम् भरतत्वैः
चतुर्थीभरतत्वाय भरतत्वाभ्याम् भरतत्वेभ्यः
पञ्चमीभरतत्वात् भरतत्वाभ्याम् भरतत्वेभ्यः
षष्ठीभरतत्वस्य भरतत्वयोः भरतत्वानाम्
सप्तमीभरतत्वे भरतत्वयोः भरतत्वेषु

समास भरतत्व

अव्यय ॰भरतत्वम् ॰भरतत्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria