सुबन्तावली ?भरतपुत्र

Roma

पुमान्एकद्विबहु
प्रथमाभरतपुत्रः भरतपुत्रौ भरतपुत्राः
सम्बोधनम्भरतपुत्र भरतपुत्रौ भरतपुत्राः
द्वितीयाभरतपुत्रम् भरतपुत्रौ भरतपुत्रान्
तृतीयाभरतपुत्रेण भरतपुत्राभ्याम् भरतपुत्रैः भरतपुत्रेभिः
चतुर्थीभरतपुत्राय भरतपुत्राभ्याम् भरतपुत्रेभ्यः
पञ्चमीभरतपुत्रात् भरतपुत्राभ्याम् भरतपुत्रेभ्यः
षष्ठीभरतपुत्रस्य भरतपुत्रयोः भरतपुत्राणाम्
सप्तमीभरतपुत्रे भरतपुत्रयोः भरतपुत्रेषु

समास भरतपुत्र

अव्यय ॰भरतपुत्रम् ॰भरतपुत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria