Declension table of bharatakhaṇḍa

Deva

MasculineSingularDualPlural
Nominativebharatakhaṇḍaḥ bharatakhaṇḍau bharatakhaṇḍāḥ
Vocativebharatakhaṇḍa bharatakhaṇḍau bharatakhaṇḍāḥ
Accusativebharatakhaṇḍam bharatakhaṇḍau bharatakhaṇḍān
Instrumentalbharatakhaṇḍena bharatakhaṇḍābhyām bharatakhaṇḍaiḥ bharatakhaṇḍebhiḥ
Dativebharatakhaṇḍāya bharatakhaṇḍābhyām bharatakhaṇḍebhyaḥ
Ablativebharatakhaṇḍāt bharatakhaṇḍābhyām bharatakhaṇḍebhyaḥ
Genitivebharatakhaṇḍasya bharatakhaṇḍayoḥ bharatakhaṇḍānām
Locativebharatakhaṇḍe bharatakhaṇḍayoḥ bharatakhaṇḍeṣu

Compound bharatakhaṇḍa -

Adverb -bharatakhaṇḍam -bharatakhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria