Declension table of bharatakathāmañjarī

Deva

FeminineSingularDualPlural
Nominativebharatakathāmañjarī bharatakathāmañjaryau bharatakathāmañjaryaḥ
Vocativebharatakathāmañjari bharatakathāmañjaryau bharatakathāmañjaryaḥ
Accusativebharatakathāmañjarīm bharatakathāmañjaryau bharatakathāmañjarīḥ
Instrumentalbharatakathāmañjaryā bharatakathāmañjarībhyām bharatakathāmañjarībhiḥ
Dativebharatakathāmañjaryai bharatakathāmañjarībhyām bharatakathāmañjarībhyaḥ
Ablativebharatakathāmañjaryāḥ bharatakathāmañjarībhyām bharatakathāmañjarībhyaḥ
Genitivebharatakathāmañjaryāḥ bharatakathāmañjaryoḥ bharatakathāmañjarīṇām
Locativebharatakathāmañjaryām bharatakathāmañjaryoḥ bharatakathāmañjarīṣu

Compound bharatakathāmañjari - bharatakathāmañjarī -

Adverb -bharatakathāmañjari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria