सुबन्तावली ?भरतावास

Roma

पुमान्एकद्विबहु
प्रथमाभरतावासः भरतावासौ भरतावासाः
सम्बोधनम्भरतावास भरतावासौ भरतावासाः
द्वितीयाभरतावासम् भरतावासौ भरतावासान्
तृतीयाभरतावासेन भरतावासाभ्याम् भरतावासैः भरतावासेभिः
चतुर्थीभरतावासाय भरतावासाभ्याम् भरतावासेभ्यः
पञ्चमीभरतावासात् भरतावासाभ्याम् भरतावासेभ्यः
षष्ठीभरतावासस्य भरतावासयोः भरतावासानाम्
सप्तमीभरतावासे भरतावासयोः भरतावासेषु

समास भरतावास

अव्यय ॰भरतावासम् ॰भरतावासात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria