Declension table of ?bharantī

Deva

FeminineSingularDualPlural
Nominativebharantī bharantyau bharantyaḥ
Vocativebharanti bharantyau bharantyaḥ
Accusativebharantīm bharantyau bharantīḥ
Instrumentalbharantyā bharantībhyām bharantībhiḥ
Dativebharantyai bharantībhyām bharantībhyaḥ
Ablativebharantyāḥ bharantībhyām bharantībhyaḥ
Genitivebharantyāḥ bharantyoḥ bharantīnām
Locativebharantyām bharantyoḥ bharantīṣu

Compound bharanti - bharantī -

Adverb -bharanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria