सुबन्तावली भरद्वाज

Roma

पुमान्एकद्विबहु
प्रथमाभरद्वाजः भरद्वाजौ भरद्वाजाः
सम्बोधनम्भरद्वाज भरद्वाजौ भरद्वाजाः
द्वितीयाभरद्वाजम् भरद्वाजौ भरद्वाजान्
तृतीयाभरद्वाजेन भरद्वाजाभ्याम् भरद्वाजैः भरद्वाजेभिः
चतुर्थीभरद्वाजाय भरद्वाजाभ्याम् भरद्वाजेभ्यः
पञ्चमीभरद्वाजात् भरद्वाजाभ्याम् भरद्वाजेभ्यः
षष्ठीभरद्वाजस्य भरद्वाजयोः भरद्वाजानाम्
सप्तमीभरद्वाजे भरद्वाजयोः भरद्वाजेषु

समास भरद्वाज

अव्यय ॰भरद्वाजम् ॰भरद्वाजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria