सुबन्तावली भरटक

Roma

पुमान्एकद्विबहु
प्रथमाभरटकः भरटकौ भरटकाः
सम्बोधनम्भरटक भरटकौ भरटकाः
द्वितीयाभरटकम् भरटकौ भरटकान्
तृतीयाभरटकेन भरटकाभ्याम् भरटकैः भरटकेभिः
चतुर्थीभरटकाय भरटकाभ्याम् भरटकेभ्यः
पञ्चमीभरटकात् भरटकाभ्याम् भरटकेभ्यः
षष्ठीभरटकस्य भरटकयोः भरटकानाम्
सप्तमीभरटके भरटकयोः भरटकेषु

समास भरटक

अव्यय ॰भरटकम् ॰भरटकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria