सुबन्तावली ?भप

Roma

पुमान्एकद्विबहु
प्रथमाभपः भपौ भपाः
सम्बोधनम्भप भपौ भपाः
द्वितीयाभपम् भपौ भपान्
तृतीयाभपेन भपाभ्याम् भपैः भपेभिः
चतुर्थीभपाय भपाभ्याम् भपेभ्यः
पञ्चमीभपात् भपाभ्याम् भपेभ्यः
षष्ठीभपस्य भपयोः भपानाम्
सप्तमीभपे भपयोः भपेषु

समास भप

अव्यय ॰भपम् ॰भपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria