Declension table of ?bhantsyantī

Deva

FeminineSingularDualPlural
Nominativebhantsyantī bhantsyantyau bhantsyantyaḥ
Vocativebhantsyanti bhantsyantyau bhantsyantyaḥ
Accusativebhantsyantīm bhantsyantyau bhantsyantīḥ
Instrumentalbhantsyantyā bhantsyantībhyām bhantsyantībhiḥ
Dativebhantsyantyai bhantsyantībhyām bhantsyantībhyaḥ
Ablativebhantsyantyāḥ bhantsyantībhyām bhantsyantībhyaḥ
Genitivebhantsyantyāḥ bhantsyantyoḥ bhantsyantīnām
Locativebhantsyantyām bhantsyantyoḥ bhantsyantīṣu

Compound bhantsyanti - bhantsyantī -

Adverb -bhantsyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria