Declension table of ?bhantsyamāna

Deva

NeuterSingularDualPlural
Nominativebhantsyamānam bhantsyamāne bhantsyamānāni
Vocativebhantsyamāna bhantsyamāne bhantsyamānāni
Accusativebhantsyamānam bhantsyamāne bhantsyamānāni
Instrumentalbhantsyamānena bhantsyamānābhyām bhantsyamānaiḥ
Dativebhantsyamānāya bhantsyamānābhyām bhantsyamānebhyaḥ
Ablativebhantsyamānāt bhantsyamānābhyām bhantsyamānebhyaḥ
Genitivebhantsyamānasya bhantsyamānayoḥ bhantsyamānānām
Locativebhantsyamāne bhantsyamānayoḥ bhantsyamāneṣu

Compound bhantsyamāna -

Adverb -bhantsyamānam -bhantsyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria