सुबन्तावली ?भन्त्स्यमान

Roma

पुमान्एकद्विबहु
प्रथमाभन्त्स्यमानः भन्त्स्यमानौ भन्त्स्यमानाः
सम्बोधनम्भन्त्स्यमान भन्त्स्यमानौ भन्त्स्यमानाः
द्वितीयाभन्त्स्यमानम् भन्त्स्यमानौ भन्त्स्यमानान्
तृतीयाभन्त्स्यमानेन भन्त्स्यमानाभ्याम् भन्त्स्यमानैः भन्त्स्यमानेभिः
चतुर्थीभन्त्स्यमानाय भन्त्स्यमानाभ्याम् भन्त्स्यमानेभ्यः
पञ्चमीभन्त्स्यमानात् भन्त्स्यमानाभ्याम् भन्त्स्यमानेभ्यः
षष्ठीभन्त्स्यमानस्य भन्त्स्यमानयोः भन्त्स्यमानानाम्
सप्तमीभन्त्स्यमाने भन्त्स्यमानयोः भन्त्स्यमानेषु

समास भन्त्स्यमान

अव्यय ॰भन्त्स्यमानम् ॰भन्त्स्यमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria