Declension table of ?bhandyamāna

Deva

MasculineSingularDualPlural
Nominativebhandyamānaḥ bhandyamānau bhandyamānāḥ
Vocativebhandyamāna bhandyamānau bhandyamānāḥ
Accusativebhandyamānam bhandyamānau bhandyamānān
Instrumentalbhandyamānena bhandyamānābhyām bhandyamānaiḥ bhandyamānebhiḥ
Dativebhandyamānāya bhandyamānābhyām bhandyamānebhyaḥ
Ablativebhandyamānāt bhandyamānābhyām bhandyamānebhyaḥ
Genitivebhandyamānasya bhandyamānayoḥ bhandyamānānām
Locativebhandyamāne bhandyamānayoḥ bhandyamāneṣu

Compound bhandyamāna -

Adverb -bhandyamānam -bhandyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria