Declension table of ?bhanditavyā

Deva

FeminineSingularDualPlural
Nominativebhanditavyā bhanditavye bhanditavyāḥ
Vocativebhanditavye bhanditavye bhanditavyāḥ
Accusativebhanditavyām bhanditavye bhanditavyāḥ
Instrumentalbhanditavyayā bhanditavyābhyām bhanditavyābhiḥ
Dativebhanditavyāyai bhanditavyābhyām bhanditavyābhyaḥ
Ablativebhanditavyāyāḥ bhanditavyābhyām bhanditavyābhyaḥ
Genitivebhanditavyāyāḥ bhanditavyayoḥ bhanditavyānām
Locativebhanditavyāyām bhanditavyayoḥ bhanditavyāsu

Adverb -bhanditavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria